B 378-14 Vibhūtidhāraṇavidhi

Manuscript culture infobox

Filmed in: B 378/14
Title: Vibhūtidhāraṇavidhi
Dimensions: 23.4 x 10.1 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/449
Remarks: A 1274/5

Reel No. B 378-14

Inventory No. 86760

Title Vibhūtidhāraṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 23.4 x 10.1 cm

Binding Hole(s)

Folios 1

Lines per Folio 4-9 = 13 lines

Illustrations

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/449

Manuscript Features

Excerpts

«Complete Transcript:»


śrīgaṇeśāya namaḥ || ||


atha vibhūtidhāraṇavidhiḥ || ||


ācārakāṇḍe bhaviṣye


satyaṃ śaucaṃ tapo homas tīrthan devādipūjanam ||

tasya vyartham idaṃ sarvaṃ yastripuṇḍraṃ na dhārayet ||


bhagavanta bhāskare smṛtiratnāvalyām ||


tripuṇḍreṇa vitāyena vipreṇa yadanuṣṭhitam ||

na tajjñānaṃ na taddhyānaṃ na taddānan tapo na tat ||


tatraiva kātyāyanaḥ


śrāddhe yajñe jape home vaiśvadeve surārcane

dhṛta tripuṇḍṛaṃ pūtātmā mṛtyuñjayati mānavaḥ


tatraiva nāradaḥ


madyaṃ pītvā gurudārāṃśca gatvā svarṇasteyaṃ brahmahatyāṃ ca kṛtvā bhasmacchanno

bhasmaśayyāśayāno rudraṃ dhyāyan mucyate pātakebhyaḥ ācārakāṇḍe bhagavanta bhāskare ca pulastyaḥ

agnirityādibhir mantraiḥ śuddhaṃ bhasmābhimantritam śivamastreṇa taddhāryam mantreṇāṣṭākṣareṇa vā


gāyatryā vā ca devarṣe mantreṇa praṇavena vā

karoti śivamantre yastripuṇḍṛaṃ dvijottamaḥ(!)

tryakṣaḥ śūladharaḥ saumyaḥ śivaloke mahīyate

aṣṭākṣareṇa mantreṇa yaḥ karoti tripuṇḍrakam


viṣṇoḥ padam avāpnoti nānyathā śruti coditam

sauraṃ padam avāpnoti gāyatryāḥ munisattama

prāpnoti brahmaṇo rūpaṃ praṇavena nasaṃśayaḥ

ācārakāṇḍe (exp. 2 and 3)


Microfilm Details

Reel No. B 378/14

Date of Filming 12-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-08-2011

Bibliography

<! -- End of the data made by a cataloguer -->