B 378-14 Vibhūtidhāraṇavidhi
Manuscript culture infobox
Filmed in: B 378/14
Title: Vibhūtidhāraṇavidhi
Dimensions: 23.4 x 10.1 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/449
Remarks: A 1274/5
Reel No. B 378-14
Inventory No. 86760
Title Vibhūtidhāraṇavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 23.4 x 10.1 cm
Binding Hole(s)
Folios 1
Lines per Folio 4-9 = 13 lines
Illustrations
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/449
Manuscript Features
Excerpts
«Complete Transcript:»
śrīgaṇeśāya namaḥ || ||
atha vibhūtidhāraṇavidhiḥ || ||
ācārakāṇḍe bhaviṣye
satyaṃ śaucaṃ tapo homas tīrthan devādipūjanam ||
tasya vyartham idaṃ sarvaṃ yastripuṇḍraṃ na dhārayet ||
bhagavanta bhāskare smṛtiratnāvalyām ||
tripuṇḍreṇa vitāyena vipreṇa yadanuṣṭhitam ||
na tajjñānaṃ na taddhyānaṃ na taddānan tapo na tat ||
tatraiva kātyāyanaḥ
śrāddhe yajñe jape home vaiśvadeve surārcane
dhṛta tripuṇḍṛaṃ pūtātmā mṛtyuñjayati mānavaḥ
tatraiva nāradaḥ
madyaṃ pītvā gurudārāṃśca gatvā svarṇasteyaṃ brahmahatyāṃ ca kṛtvā bhasmacchanno
bhasmaśayyāśayāno rudraṃ dhyāyan mucyate pātakebhyaḥ ācārakāṇḍe bhagavanta bhāskare ca pulastyaḥ
agnirityādibhir mantraiḥ śuddhaṃ bhasmābhimantritam śivamastreṇa taddhāryam mantreṇāṣṭākṣareṇa vā
gāyatryā vā ca devarṣe mantreṇa praṇavena vā
karoti śivamantre yastripuṇḍṛaṃ dvijottamaḥ(!)
tryakṣaḥ śūladharaḥ saumyaḥ śivaloke mahīyate
aṣṭākṣareṇa mantreṇa yaḥ karoti tripuṇḍrakam
viṣṇoḥ padam avāpnoti nānyathā śruti coditam
sauraṃ padam avāpnoti gāyatryāḥ munisattama
prāpnoti brahmaṇo rūpaṃ praṇavena nasaṃśayaḥ
ācārakāṇḍe (exp. 2 and 3)
Microfilm Details
Reel No. B 378/14
Date of Filming 12-12-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 05-08-2011
Bibliography
<! -- End of the data made by a cataloguer -->